ऋणोति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hr̥náwti, from Proto-Indo-Iranian *Hr̥náwti, from Proto-Indo-European *h₃r̥-néw-ti, from *h₃er- (to move, rise, spring). Cognate with Hittite 𒅈𒉡𒍖𒍣 (ar-nu-uz-zi), Old Armenian յառնեմ (yaṙnem), Ancient Greek ὄρνῡμῐ (órnūmi), latin orior, Avestan 𐬟𐬭𐬇𐬭𐬆𐬥𐬎𐬎𐬀𐬌𐬧𐬙𐬌 (frə̄rənuuaiṇti), Proto-Slavic *rinǫti, English run.

Pronunciation

Verb

ऋणोति (ṛṇóti) (root , class 5, type P)

  1. to go, move
  2. to rise, tend upwards

Conjugation

Present: ऋणोति (ṛṇóti), ऋणुते (ṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऋणोति
ṛṇóti
ऋणुतः
ṛṇutáḥ
ऋण्वन्ति
ṛṇvánti
ऋणुते
ṛṇuté
ऋण्वाते
ṛṇvā́te
ऋण्वते
ṛṇváte
Second ऋणोषि
ṛṇóṣi
ऋणुथः
ṛṇutháḥ
ऋणुथ
ṛṇuthá
ऋणुषे
ṛṇuṣé
ऋण्वाथे
ṛṇvā́the
ऋणुध्वे
ṛṇudhvé
First ऋणोमि
ṛṇómi
ऋणुवः
ṛṇuváḥ
ऋणुमः
ṛṇumáḥ
ऋण्वे
ṛṇvé
ऋणुवहे
ṛṇuváhe
ऋणुमहे
ṛṇumáhe
Imperative
Third ऋणुतु / ऋणुतात्
ṛṇutú / ṛṇutā́t
ऋणुताम्
ṛṇutā́m
ऋण्वन्तु
ṛṇvántu
ऋणुताम्
ṛṇutā́m
ऋण्वाताम्
ṛṇvā́tām
ऋण्वताम्
ṛṇvátām
Second ऋणुधि / ऋणुतात्
ṛṇudhí / ṛṇutā́t
ऋणुतम्
ṛṇutám
ऋणुत
ṛṇutá
ऋणुष्व
ṛṇuṣvá
ऋण्वाथाम्
ṛṇvā́thām
ऋणुध्वम्
ṛṇudhvám
First ऋणवानि
ṛṇávāni
ऋणवाव
ṛṇávāva
ऋणवाम
ṛṇávāma
ऋणवै
ṛṇávai
ऋणवावहै
ṛṇávāvahai
ऋणवामहै
ṛṇávāmahai
Optative/Potential
Third ऋणुयात्
ṛṇuyā́t
ऋणुयाताम्
ṛṇuyā́tām
ऋणुयुः
ṛṇuyúḥ
ऋण्वीत
ṛṇvītá
ऋण्वीयाताम्
ṛṇvīyā́tām
ऋण्वीरन्
ṛṇvīrán
Second ऋणुयाः
ṛṇuyā́ḥ
ऋणुयातम्
ṛṇuyā́tam
ऋणुयात
ṛṇuyā́ta
ऋण्वीथाः
ṛṇvīthā́ḥ
ऋण्वीयाथाम्
ṛṇvīyā́thām
ऋण्वीध्वम्
ṛṇvīdhvám
First ऋणुयाम्
ṛṇuyā́m
ऋणुयाव
ṛṇuyā́va
ऋणुयाम
ṛṇuyā́ma
ऋण्वीय
ṛṇvīyá
ऋण्वीवहि
ṛṇvīváhi
ऋण्वीमहि
ṛṇvīmáhi
Participles
ऋण्वत्
ṛṇvát
ऋण्वान
ṛṇvā́na
Imperfect: आर्णोत् (ā́rṇot), आर्णुत (ā́rṇuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्णोत्
ā́rṇot
आर्णुताम्
ā́rṇutām
आर्ण्वन्
ā́rṇvan
आर्णुत
ā́rṇuta
आर्ण्वाताम्
ā́rṇvātām
आर्ण्वत
ā́rṇvata
Second आर्णोः
ā́rṇoḥ
आर्णुतम्
ā́rṇutam
आर्णुत
ā́rṇuta
आर्णुथाः
ā́rṇuthāḥ
आर्ण्वाथाम्
ā́rṇvāthām
आर्णुध्वम्
ā́rṇudhvam
First आर्णवम्
ā́rṇavam
आर्णुव
ā́rṇuva
आर्णुम
ā́rṇuma
आर्ण्वि
ā́rṇvi
आर्णुवहि
ā́rṇuvahi
आर्णुमहि
ā́rṇumahi

Derived terms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.