धृषु
Sanskrit
Etymology
From Proto-Indo-Aryan *dʰr̥ṣúṣ, from Proto-Indo-Iranian *dʰr̥šúš, from Proto-Indo-European *dʰr̥-s-ús, from *dʰers (“to be bold”). Cognate with Ancient Greek θρᾰσύς (thrasús), Old Prussian dirsos.
Declension
| Masculine u-stem declension of धृषु (dhṛṣú) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | धृषुः dhṛṣúḥ |
धृषू dhṛṣū́ |
धृषवः dhṛṣávaḥ |
| Vocative | धृषो dhṛ́ṣo |
धृषू dhṛ́ṣū |
धृषवः dhṛ́ṣavaḥ |
| Accusative | धृषुम् dhṛṣúm |
धृषू dhṛṣū́ |
धृषून् dhṛṣū́n |
| Instrumental | धृषुणा / धृष्वा¹ dhṛṣúṇā / dhṛṣvā̀¹ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभिः dhṛṣúbhiḥ |
| Dative | धृषवे / धृष्वे² dhṛṣáve / dhṛṣvè² |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Ablative | धृषोः / धृष्वः² dhṛṣóḥ / dhṛṣvàḥ² |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Genitive | धृषोः / धृष्वः² dhṛṣóḥ / dhṛṣvàḥ² |
धृष्वोः dhṛṣvóḥ |
धृषूणाम् dhṛṣūṇā́m |
| Locative | धृषौ dhṛṣaú |
धृष्वोः dhṛṣvóḥ |
धृषुषु dhṛṣúṣu |
| Notes |
| ||
| Feminine u-stem declension of धृषु (dhṛṣú) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | धृषुः dhṛṣúḥ |
धृषू dhṛṣū́ |
धृषवः dhṛṣávaḥ |
| Vocative | धृषो dhṛ́ṣo |
धृषू dhṛ́ṣū |
धृषवः dhṛ́ṣavaḥ |
| Accusative | धृषुम् dhṛṣúm |
धृषू dhṛṣū́ |
धृषूः dhṛṣū́ḥ |
| Instrumental | धृष्वा dhṛṣvā̀ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभिः dhṛṣúbhiḥ |
| Dative | धृषवे / धृष्वे¹ / धृष्वै² dhṛṣáve / dhṛṣvè¹ / dhṛṣvaì² |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Ablative | धृषोः / धृष्वाः² dhṛṣóḥ / dhṛṣvā̀ḥ² |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Genitive | धृषोः / धृष्वाः² dhṛṣóḥ / dhṛṣvā̀ḥ² |
धृष्वोः dhṛṣvóḥ |
धृषूणाम् dhṛṣūṇā́m |
| Locative | धृषौ / धृष्वाम्² dhṛṣaú / dhṛṣvā̀m² |
धृष्वोः dhṛṣvóḥ |
धृषुषु dhṛṣúṣu |
| Notes |
| ||
| Neuter u-stem declension of धृषु (dhṛṣú) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | धृषु dhṛṣú |
धृषुणी dhṛṣúṇī |
धृषू / धृषु / धृषूणि¹ dhṛṣū́ / dhṛṣú / dhṛṣū́ṇi¹ |
| Vocative | धृषु / धृषो dhṛṣú / dhṛ́ṣo |
धृषुणी dhṛ́ṣuṇī |
धृषू / धृषु / धृषूणि¹ dhṛ́ṣū / dhṛṣú / dhṛ́ṣūṇi¹ |
| Accusative | धृषु dhṛṣú |
धृषुणी dhṛṣúṇī |
धृषू / धृषु / धृषूणि¹ dhṛṣū́ / dhṛṣú / dhṛṣū́ṇi¹ |
| Instrumental | धृषुणा / धृष्वा² dhṛṣúṇā / dhṛṣvā̀² |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभिः dhṛṣúbhiḥ |
| Dative | धृषवे / धृष्वे³ dhṛṣáve / dhṛṣvè³ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Ablative | धृषोः / धृषुणः¹ / धृष्वः³ dhṛṣóḥ / dhṛṣúṇaḥ¹ / dhṛṣvàḥ³ |
धृषुभ्याम् dhṛṣúbhyām |
धृषुभ्यः dhṛṣúbhyaḥ |
| Genitive | धृषोः / धृषुणः¹ / धृष्वः³ dhṛṣóḥ / dhṛṣúṇaḥ¹ / dhṛṣvàḥ³ |
धृषुणोः dhṛṣúṇoḥ |
धृषूणाम् dhṛṣūṇā́m |
| Locative | धृषुणि dhṛṣúṇi |
धृषुणोः dhṛṣúṇoḥ |
धृषुषु dhṛṣúṣu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.