विद्युत्

Hindi

Etymology

Learned borrowing from Sanskrit विद्युत् (vidyut).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪd̪.jʊt̪/

Noun

विद्युत् • (vidyut) f

  1. brilliant, electric, lightning
  2. energy, electrical, electricity

Declension

Sanskrit

Alternative scripts

Etymology

From वि- (vi-, away, about, in different directions) + द्युत् (dyut, to shine, to flash forth), an extension of the Proto-Indo-European root *dyew- (to shine).

Pronunciation

Adjective

विद्युत् • (vidyút) stem

  1. flashing, shining, glittering

Noun

विद्युत् • (vidyút) stem, f or n or m

  1. lightning, a flashing thunderbolt
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.83.4:
      प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः ।
      इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥
      pra vātā vānti patayanti vidyuta udoṣadhīrjihate pinvate svaḥ .
      irā viśvasmai bhuvanāya jāyate yatparjanyaḥ pṛthivīṃ retasāvati .
      Forth burst the winds, down come the lightning-flashes: the plants shoot up, the realm of light is streaming.
      Food springs abundant for all living creatures, when Parjanya quickens earth with moisture.

Declension

Masculine ut-stem declension of विद्युत् (vidyut)
Singular Dual Plural
Nominative विद्युत्
vidyut
विद्युतौ
vidyutau
विद्युतः
vidyutaḥ
Vocative विद्युत्
vidyut
विद्युतौ
vidyutau
विद्युतः
vidyutaḥ
Accusative विद्युतम्
vidyutam
विद्युतौ
vidyutau
विद्युतः
vidyutaḥ
Instrumental विद्युता
vidyutā
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भिः
vidyudbhiḥ
Dative विद्युते
vidyute
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Ablative विद्युतः
vidyutaḥ
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Genitive विद्युतः
vidyutaḥ
विद्युतोः
vidyutoḥ
विद्युताम्
vidyutām
Locative विद्युति
vidyuti
विद्युतोः
vidyutoḥ
विद्युत्सु
vidyutsu
Neuter ut-stem declension of विद्युत् (vidyut)
Singular Dual Plural
Nominative विद्युत्
vidyut
विद्युती
vidyutī
विद्युन्ति
vidyunti
Vocative विद्युत्
vidyut
विद्युती
vidyutī
विद्युन्ति
vidyunti
Accusative विद्युत्
vidyut
विद्युती
vidyutī
विद्युन्ति
vidyunti
Instrumental विद्युता
vidyutā
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भिः
vidyudbhiḥ
Dative विद्युते
vidyute
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Ablative विद्युतः
vidyutaḥ
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Genitive विद्युतः
vidyutaḥ
विद्युतोः
vidyutoḥ
विद्युताम्
vidyutām
Locative विद्युति
vidyuti
विद्युतोः
vidyutoḥ
विद्युत्सु
vidyutsu
Feminine ut-stem declension of विद्युत् (vidyut)
Singular Dual Plural
Nominative विद्युत्
vidyut
विद्युतौ
vidyutau
विद्युतः
vidyutaḥ
Vocative विद्युत्
vidyut
विद्युतौ
vidyutau
विद्युतः
vidyutaḥ
Accusative विद्युतम्
vidyutam
विद्युतौ
vidyutau
विद्युतः
vidyutaḥ
Instrumental विद्युता
vidyutā
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भिः
vidyudbhiḥ
Dative विद्युते
vidyute
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Ablative विद्युतः
vidyutaḥ
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Genitive विद्युतः
vidyutaḥ
विद्युतोः
vidyutoḥ
विद्युताम्
vidyutām
Locative विद्युति
vidyuti
विद्युतोः
vidyutoḥ
विद्युत्सु
vidyutsu

Derived terms

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.