शृणोति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *śr̥náwti, from Proto-Indo-Iranian *ćr̥náwti, from Proto-Indo-European *ḱl̥néwti, from *ḱlew-. Cognate with Avestan 𐬯𐬎𐬭𐬎𐬥𐬀𐬊𐬌𐬙𐬌 (surunaoiti), Tocharian A käln-, Irish cluin, Old Church Slavonic слѹшати (slušati), Old English hlysnan (whence English listen).

Pronunciation

Verb

शृणोति • (śṛṇóti) third-singular present indicative (root श्रु, class 5, type P)

  1. to listen, hear

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: श्रोतुम् (śrótum)
Undeclinable
Infinitive श्रोतुम्
śrótum
Gerund श्रुत्वा
śrutvā́
Participles
Masculine/Neuter Gerundive श्रोय / श्रोतव्य / श्रवणीय
śróya / śrotavya / śravaṇīya
Feminine Gerundive श्रोया / श्रोतव्या / श्रवणीया
śróyā / śrotavyā / śravaṇīyā
Masculine/Neuter Past Passive Participle श्रुत
śrutá
Feminine Past Passive Participle श्रुता
śrutā́
Masculine/Neuter Past Active Participle श्रुतवत्
śrutávat
Feminine Past Active Participle श्रुतवती
śrutávatī
Present: शृणोति (śṛṇóti), शृणुते (śṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शृणोति
śṛṇóti
शृणुतः
śṛṇutáḥ
शृण्वन्ति
śṛṇvánti
शृणुते
śṛṇuté
शृण्वाते
śṛṇvā́te
शृण्वते
śṛṇváte
Second शृणोषि
śṛṇóṣi
शृणुथः
śṛṇutháḥ
शृणुथ
śṛṇuthá
शृणुषे
śṛṇuṣé
शृण्वाथे
śṛṇvā́the
शृणुध्वे
śṛṇudhvé
First शृणोमि
śṛṇómi
शृणुवः
śṛṇuváḥ
शृणुमः
śṛṇumáḥ
शृण्वे
śṛṇvé
शृणुवहे
śṛṇuváhe
शृणुमहे
śṛṇumáhe
Imperative
Third शृणुतु / शृणुतात्
śṛṇutú / śṛṇutā́t
शृणुताम्
śṛṇutā́m
शृण्वन्तु
śṛṇvántu
शृणुताम्
śṛṇutā́m
शृण्वाताम्
śṛṇvā́tām
शृण्वताम्
śṛṇvátām
Second शृणुधि / शृणुतात्
śṛṇudhí / śṛṇutā́t
शृणुतम्
śṛṇutám
शृणुत
śṛṇutá
शृणुष्व
śṛṇuṣvá
शृण्वाथाम्
śṛṇvā́thām
शृणुध्वम्
śṛṇudhvám
First शृणवानि
śṛṇávāni
शृणवाव
śṛṇávāva
शृणवाम
śṛṇávāma
शृणवै
śṛṇávai
शृणवावहै
śṛṇávāvahai
शृणवामहै
śṛṇávāmahai
Optative/Potential
Third शृणुयात्
śṛṇuyā́t
शृणुयाताम्
śṛṇuyā́tām
शृणुयुः
śṛṇuyúḥ
शृण्वीत
śṛṇvītá
शृण्वीयाताम्
śṛṇvīyā́tām
शृण्वीरन्
śṛṇvīrán
Second शृणुयाः
śṛṇuyā́ḥ
शृणुयातम्
śṛṇuyā́tam
शृणुयात
śṛṇuyā́ta
शृण्वीथाः
śṛṇvīthā́ḥ
शृण्वीयाथाम्
śṛṇvīyā́thām
शृण्वीध्वम्
śṛṇvīdhvám
First शृणुयाम्
śṛṇuyā́m
शृणुयाव
śṛṇuyā́va
शृणुयाम
śṛṇuyā́ma
शृण्वीय
śṛṇvīyá
शृण्वीवहि
śṛṇvīváhi
शृण्वीमहि
śṛṇvīmáhi
Participles
शृण्वत्
śṛṇvát
शृण्वान
śṛṇvā́na
Imperfect: अश्र्णोत् (áśrṇot), अशृनुत (áśṛnuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्र्णोत्
áśrṇot
अशृनुताम्
áśṛnutām
अशृन्वन्
áśṛnvan
अशृनुत
áśṛnuta
अशृन्वाताम्
áśṛnvātām
अशृन्वत
áśṛnvata
Second अश्र्णोः
áśrṇoḥ
अशृनुतम्
áśṛnutam
अशृनुत
áśṛnuta
अशृनुथाः
áśṛnuthāḥ
अशृन्वाथाम्
áśṛnvāthām
अशृनुध्वम्
áśṛnudhvam
First अश्र्णवम्
áśrṇavam
अशृनुव
áśṛnuva
अशृनुम
áśṛnuma
अशृन्वि
áśṛnvi
अशृनुवहि
áśṛnuvahi
अशृनुमहि
áśṛnumahi
Future: श्रोष्यति (śroṣyáti), श्रोष्यते (śroṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रोष्यति
śroṣyáti
श्रोष्यतः
śroṣyátaḥ
श्रोष्यन्ति
śroṣyánti
श्रोष्यते
śroṣyáte
श्रोष्येते
śroṣyéte
श्रोष्यन्ते
śroṣyánte
Second श्रोष्यसि
śroṣyási
श्रोष्यथः
śroṣyáthaḥ
श्रोष्यथ
śroṣyátha
श्रोष्यसे
śroṣyáse
श्रोष्येथे
śroṣyéthe
श्रोष्यध्वे
śroṣyádhve
First श्रोष्यामि
śroṣyā́mi
श्रोष्यावः
śroṣyā́vaḥ
श्रोष्यामः
śroṣyā́maḥ
श्रोष्ये
śroṣyé
श्रोष्यावहे
śroṣyā́vahe
श्रोष्यामहे
śroṣyā́mahe
Participles
श्रोष्यत्
śroṣyát
श्रोष्याण
śroṣyā́ṇa
Conditional: अश्रोष्यत् (áśroṣyat), अश्रोष्यत (áśroṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रोष्यत्
áśroṣyat
अश्रोष्यताम्
áśroṣyatām
अश्रोष्यन्
áśroṣyan
अश्रोष्यत
áśroṣyata
अश्रोष्येताम्
áśroṣyetām
अश्रोष्यन्त
áśroṣyanta
Second अश्रोष्यः
áśroṣyaḥ
अश्रोष्यतम्
áśroṣyatam
अश्रोष्यत
áśroṣyata
अश्रोष्यथाः
áśroṣyathāḥ
अश्रोष्येथाम्
áśroṣyethām
अश्रोष्यध्वम्
áśroṣyadhvam
First अश्रोष्यम्
áśroṣyam
अश्रोष्याव
áśroṣyāva
अश्रोष्याम
áśroṣyāma
अश्रोष्ये
áśroṣye
अश्रोष्यावहि
áśroṣyāvahi
अश्रोष्यामहि
áśroṣyāmahi
Aorist: अश्रौषीत् (áśrauṣīt), अश्रौष्ट (áśrauṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रौषीत्
áśrauṣīt
अश्रौष्टाम्
áśrauṣṭām
अश्रौषुः
áśrauṣuḥ
अश्रौष्ट
áśrauṣṭa
अश्रौषाताम्
áśrauṣātām
अश्रौषत
áśrauṣata
Second अश्रौषीः
áśrauṣīḥ
अश्रौष्टम्
áśrauṣṭam
अश्रौष्ट
áśrauṣṭa
अश्रौष्ठाः
áśrauṣṭhāḥ
अश्रौषाथाम्
áśrauṣāthām
अश्रौध्वम्
áśraudhvam
First अश्रौषम्
áśrauṣam
अश्रौष्व
áśrauṣva
अश्रौष्म
áśrauṣma
अश्रौषि
áśrauṣi
अश्रौष्वहि
áśrauṣvahi
अश्रौष्महि
áśrauṣmahi
Benedictive/Precative: श्रूयात् (śrūyā́t), श्रोषीष्ट (śroṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third श्रूयात्
śrūyā́t
श्रूयास्ताम्
śrūyā́stām
श्रूयासुः
śrūyā́suḥ
श्रोषीष्ट
śroṣīṣṭá
श्रोषीयास्ताम्
śroṣīyā́stām
श्रोषीरन्
śroṣīrán
Second श्रूयाः
śrūyā́ḥ
श्रूयास्तम्
śrūyā́stam
श्रूयास्त
śrūyā́sta
श्रोषीष्ठाः
śroṣīṣṭhā́ḥ
श्रोषीयास्थाम्
śroṣīyā́sthām
श्रोषीध्वम्
śroṣīdhvám
First श्रूयासम्
śrūyā́sam
श्रूयास्व
śrūyā́sva
श्रूयास्म
śrūyā́sma
श्रोषीय
śroṣīyá
श्रोषीवहि
śroṣīváhi
श्रोषीमहि
śroṣīmáhi
Perfect: शुश्राव (śuśrā́va), शुश्रुवे (śuśruvé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शुश्राव
śuśrā́va
शुश्रुवतुः
śuśruvátuḥ
शुश्रुवुः
śuśruvúḥ
शुश्रुवे
śuśruvé
शुश्रुवाते
śuśruvā́te
शुश्रुविरे
śuśruviré
Second शुश्रविथ
śuśrávitha
शुश्रुवथुः
śuśruváthuḥ
शुश्रुव
śuśruvá
शुश्रुविषे
śuśruviṣé
शुश्रुवाथे
śuśruvā́the
शुश्रुविध्वे
śuśruvidhvé
First शुश्रव
śuśráva
शुश्रुविव
śuśruvivá
शुश्रुविम
śuśruvimá
शुश्रुवे
śuśruvé
शुश्रुविवहे
śuśruviváhe
शुश्रुविमाहे
śuśruvimā́he
Participles
शुश्रुवांस्
śuśruvā́ṃs
शुश्रुवाण
śuśruvāṇá

Descendants

  • Ardhamagadhi Prakrit: 𑀲𑀼𑀡𑁂𑀇 (suṇei)
  • Magadhi Prakrit: 𑀰𑀼𑀡𑁂𑀤𑀺 (śuṇedi) (see there for further descendants)
  • Maharastri Prakrit: 𑀲𑀼𑀡𑀇 (suṇaï) (see there for further descendants)
  • Pali: suṇāti
  • Sauraseni Prakrit: 𑀲𑀼𑀡𑁂𑀤𑀺 (suṇedi) (see there for further descendants)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.